A 446-3 Jalāśayotsargavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/3
Title: Jalāśayotsargavidhi
Dimensions: 18 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1498
Remarks:


Reel No. A 446-3 Inventory No. 26300

Title Jalāśayotsarga

Remarks a. k. a. Vāpīkūpataḍāgotsarga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 10.5 cm

Folios 7

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/1498

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha jalāśayotsarga⟨ṃ⟩[ḥ] likhyate ||

adhivāsanadine prātaḥ susnātaḥ suprakṣālitapāṇipādaḥ upaviśya || ācamya prāṇān āyamya deśaºº evaºº tithau mama brahmahatyābhrūṇahatyāmahāpāpopapāpāni sakalapāpakṣayārthaṃ koṭiguṇasarvayajñ⟪o⟫atapodānati(!)rtha⟨vade⟩[veda]purāṇapuṇyaphala-ekaviṃśatimātra(!)pitra(!)patni(!)kulatrayatāraṇyavarṣakoṭisahasrāvacchinnaviṣnulo-kaprāptyarthaṃ amukajalāśayotsargaṃ kariṣye || (fol. 1r1–6)

End

godānaṃ ācāryapūjanaṃ | brahmaṇe anaḍvāhaṃ | sadasyāyāśvaṃ | ṛtvigbhiḥ(!) dakṣa(!)ṇāṃ ta(!)dyāt || bhūyasīsaṃkalpaḥ śatabrāhmaṇabhojanaṃ yathā śaktyā vā || (fol. 7v9–10)

Colophon

iti vāpi(!)ku(!)pataḍāgotsarga⟨ṃ⟩[ḥ] saṃpūrṇa⟨ṃ⟩[ḥ] ||

śrīśiva || ❁ ❁ || rāma || śubham astu || (fol. 7v10–11)

Microfilm Details

Reel No. A 446/3

Date of Filming 17-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-07-2009

Bibliography